Declension table of ?śaṅkhalikhitā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhalikhitā śaṅkhalikhite śaṅkhalikhitāḥ
Vocativeśaṅkhalikhite śaṅkhalikhite śaṅkhalikhitāḥ
Accusativeśaṅkhalikhitām śaṅkhalikhite śaṅkhalikhitāḥ
Instrumentalśaṅkhalikhitayā śaṅkhalikhitābhyām śaṅkhalikhitābhiḥ
Dativeśaṅkhalikhitāyai śaṅkhalikhitābhyām śaṅkhalikhitābhyaḥ
Ablativeśaṅkhalikhitāyāḥ śaṅkhalikhitābhyām śaṅkhalikhitābhyaḥ
Genitiveśaṅkhalikhitāyāḥ śaṅkhalikhitayoḥ śaṅkhalikhitānām
Locativeśaṅkhalikhitāyām śaṅkhalikhitayoḥ śaṅkhalikhitāsu

Adverb -śaṅkhalikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria