सुबन्तावली ?शङ्खधर

Roma

पुमान्एकद्विबहु
प्रथमाशङ्खधरः शङ्खधरौ शङ्खधराः
सम्बोधनम्शङ्खधर शङ्खधरौ शङ्खधराः
द्वितीयाशङ्खधरम् शङ्खधरौ शङ्खधरान्
तृतीयाशङ्खधरेण शङ्खधराभ्याम् शङ्खधरैः शङ्खधरेभिः
चतुर्थीशङ्खधराय शङ्खधराभ्याम् शङ्खधरेभ्यः
पञ्चमीशङ्खधरात् शङ्खधराभ्याम् शङ्खधरेभ्यः
षष्ठीशङ्खधरस्य शङ्खधरयोः शङ्खधराणाम्
सप्तमीशङ्खधरे शङ्खधरयोः शङ्खधरेषु

समास शङ्खधर

अव्यय ॰शङ्खधरम् ॰शङ्खधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria