Declension table of ?śaṅkhacūḍā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhacūḍā śaṅkhacūḍe śaṅkhacūḍāḥ
Vocativeśaṅkhacūḍe śaṅkhacūḍe śaṅkhacūḍāḥ
Accusativeśaṅkhacūḍām śaṅkhacūḍe śaṅkhacūḍāḥ
Instrumentalśaṅkhacūḍayā śaṅkhacūḍābhyām śaṅkhacūḍābhiḥ
Dativeśaṅkhacūḍāyai śaṅkhacūḍābhyām śaṅkhacūḍābhyaḥ
Ablativeśaṅkhacūḍāyāḥ śaṅkhacūḍābhyām śaṅkhacūḍābhyaḥ
Genitiveśaṅkhacūḍāyāḥ śaṅkhacūḍayoḥ śaṅkhacūḍānām
Locativeśaṅkhacūḍāyām śaṅkhacūḍayoḥ śaṅkhacūḍāsu

Adverb -śaṅkhacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria