सुबन्तावली ?शङ्खचक्रविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशङ्खचक्रविवरणम् शङ्खचक्रविवरणे शङ्खचक्रविवरणानि
सम्बोधनम्शङ्खचक्रविवरण शङ्खचक्रविवरणे शङ्खचक्रविवरणानि
द्वितीयाशङ्खचक्रविवरणम् शङ्खचक्रविवरणे शङ्खचक्रविवरणानि
तृतीयाशङ्खचक्रविवरणेन शङ्खचक्रविवरणाभ्याम् शङ्खचक्रविवरणैः
चतुर्थीशङ्खचक्रविवरणाय शङ्खचक्रविवरणाभ्याम् शङ्खचक्रविवरणेभ्यः
पञ्चमीशङ्खचक्रविवरणात् शङ्खचक्रविवरणाभ्याम् शङ्खचक्रविवरणेभ्यः
षष्ठीशङ्खचक्रविवरणस्य शङ्खचक्रविवरणयोः शङ्खचक्रविवरणानाम्
सप्तमीशङ्खचक्रविवरणे शङ्खचक्रविवरणयोः शङ्खचक्रविवरणेषु

समास शङ्खचक्रविवरण

अव्यय ॰शङ्खचक्रविवरणम् ॰शङ्खचक्रविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria