Declension table of śaṅkhaṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkhaṇaḥ śaṅkhaṇau śaṅkhaṇāḥ
Vocativeśaṅkhaṇa śaṅkhaṇau śaṅkhaṇāḥ
Accusativeśaṅkhaṇam śaṅkhaṇau śaṅkhaṇān
Instrumentalśaṅkhaṇena śaṅkhaṇābhyām śaṅkhaṇaiḥ śaṅkhaṇebhiḥ
Dativeśaṅkhaṇāya śaṅkhaṇābhyām śaṅkhaṇebhyaḥ
Ablativeśaṅkhaṇāt śaṅkhaṇābhyām śaṅkhaṇebhyaḥ
Genitiveśaṅkhaṇasya śaṅkhaṇayoḥ śaṅkhaṇānām
Locativeśaṅkhaṇe śaṅkhaṇayoḥ śaṅkhaṇeṣu

Compound śaṅkhaṇa -

Adverb -śaṅkhaṇam -śaṅkhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria