Declension table of śaṅkarasvāmin

Deva

MasculineSingularDualPlural
Nominativeśaṅkarasvāmī śaṅkarasvāminau śaṅkarasvāminaḥ
Vocativeśaṅkarasvāmin śaṅkarasvāminau śaṅkarasvāminaḥ
Accusativeśaṅkarasvāminam śaṅkarasvāminau śaṅkarasvāminaḥ
Instrumentalśaṅkarasvāminā śaṅkarasvāmibhyām śaṅkarasvāmibhiḥ
Dativeśaṅkarasvāmine śaṅkarasvāmibhyām śaṅkarasvāmibhyaḥ
Ablativeśaṅkarasvāminaḥ śaṅkarasvāmibhyām śaṅkarasvāmibhyaḥ
Genitiveśaṅkarasvāminaḥ śaṅkarasvāminoḥ śaṅkarasvāminām
Locativeśaṅkarasvāmini śaṅkarasvāminoḥ śaṅkarasvāmiṣu

Compound śaṅkarasvāmi -

Adverb -śaṅkarasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria