Declension table of śaṅkararaṇya

Deva

MasculineSingularDualPlural
Nominativeśaṅkararaṇyaḥ śaṅkararaṇyau śaṅkararaṇyāḥ
Vocativeśaṅkararaṇya śaṅkararaṇyau śaṅkararaṇyāḥ
Accusativeśaṅkararaṇyam śaṅkararaṇyau śaṅkararaṇyān
Instrumentalśaṅkararaṇyena śaṅkararaṇyābhyām śaṅkararaṇyaiḥ śaṅkararaṇyebhiḥ
Dativeśaṅkararaṇyāya śaṅkararaṇyābhyām śaṅkararaṇyebhyaḥ
Ablativeśaṅkararaṇyāt śaṅkararaṇyābhyām śaṅkararaṇyebhyaḥ
Genitiveśaṅkararaṇyasya śaṅkararaṇyayoḥ śaṅkararaṇyānām
Locativeśaṅkararaṇye śaṅkararaṇyayoḥ śaṅkararaṇyeṣu

Compound śaṅkararaṇya -

Adverb -śaṅkararaṇyam -śaṅkararaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria