Declension table of ?śaṅkamāna

Deva

NeuterSingularDualPlural
Nominativeśaṅkamānam śaṅkamāne śaṅkamānāni
Vocativeśaṅkamāna śaṅkamāne śaṅkamānāni
Accusativeśaṅkamānam śaṅkamāne śaṅkamānāni
Instrumentalśaṅkamānena śaṅkamānābhyām śaṅkamānaiḥ
Dativeśaṅkamānāya śaṅkamānābhyām śaṅkamānebhyaḥ
Ablativeśaṅkamānāt śaṅkamānābhyām śaṅkamānebhyaḥ
Genitiveśaṅkamānasya śaṅkamānayoḥ śaṅkamānānām
Locativeśaṅkamāne śaṅkamānayoḥ śaṅkamāneṣu

Compound śaṅkamāna -

Adverb -śaṅkamānam -śaṅkamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria