Declension table of ?śaṅkamāna

Deva

MasculineSingularDualPlural
Nominativeśaṅkamānaḥ śaṅkamānau śaṅkamānāḥ
Vocativeśaṅkamāna śaṅkamānau śaṅkamānāḥ
Accusativeśaṅkamānam śaṅkamānau śaṅkamānān
Instrumentalśaṅkamānena śaṅkamānābhyām śaṅkamānaiḥ śaṅkamānebhiḥ
Dativeśaṅkamānāya śaṅkamānābhyām śaṅkamānebhyaḥ
Ablativeśaṅkamānāt śaṅkamānābhyām śaṅkamānebhyaḥ
Genitiveśaṅkamānasya śaṅkamānayoḥ śaṅkamānānām
Locativeśaṅkamāne śaṅkamānayoḥ śaṅkamāneṣu

Compound śaṅkamāna -

Adverb -śaṅkamānam -śaṅkamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria