सुबन्तावली ?शङ्कातङ्कित

Roma

पुमान्एकद्विबहु
प्रथमाशङ्कातङ्कितः शङ्कातङ्कितौ शङ्कातङ्किताः
सम्बोधनम्शङ्कातङ्कित शङ्कातङ्कितौ शङ्कातङ्किताः
द्वितीयाशङ्कातङ्कितम् शङ्कातङ्कितौ शङ्कातङ्कितान्
तृतीयाशङ्कातङ्कितेन शङ्कातङ्किताभ्याम् शङ्कातङ्कितैः शङ्कातङ्कितेभिः
चतुर्थीशङ्कातङ्किताय शङ्कातङ्किताभ्याम् शङ्कातङ्कितेभ्यः
पञ्चमीशङ्कातङ्कितात् शङ्कातङ्किताभ्याम् शङ्कातङ्कितेभ्यः
षष्ठीशङ्कातङ्कितस्य शङ्कातङ्कितयोः शङ्कातङ्कितानाम्
सप्तमीशङ्कातङ्किते शङ्कातङ्कितयोः शङ्कातङ्कितेषु

समास शङ्कातङ्कित

अव्यय ॰शङ्कातङ्कितम् ॰शङ्कातङ्कितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria