Declension table of ?śaṅkāspada

Deva

NeuterSingularDualPlural
Nominativeśaṅkāspadam śaṅkāspade śaṅkāspadāni
Vocativeśaṅkāspada śaṅkāspade śaṅkāspadāni
Accusativeśaṅkāspadam śaṅkāspade śaṅkāspadāni
Instrumentalśaṅkāspadena śaṅkāspadābhyām śaṅkāspadaiḥ
Dativeśaṅkāspadāya śaṅkāspadābhyām śaṅkāspadebhyaḥ
Ablativeśaṅkāspadāt śaṅkāspadābhyām śaṅkāspadebhyaḥ
Genitiveśaṅkāspadasya śaṅkāspadayoḥ śaṅkāspadānām
Locativeśaṅkāspade śaṅkāspadayoḥ śaṅkāspadeṣu

Compound śaṅkāspada -

Adverb -śaṅkāspadam -śaṅkāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria