सुबन्तावली ?शङ्कास्पृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाशङ्कास्पृष्टः शङ्कास्पृष्टौ शङ्कास्पृष्टाः
सम्बोधनम्शङ्कास्पृष्ट शङ्कास्पृष्टौ शङ्कास्पृष्टाः
द्वितीयाशङ्कास्पृष्टम् शङ्कास्पृष्टौ शङ्कास्पृष्टान्
तृतीयाशङ्कास्पृष्टेन शङ्कास्पृष्टाभ्याम् शङ्कास्पृष्टैः शङ्कास्पृष्टेभिः
चतुर्थीशङ्कास्पृष्टाय शङ्कास्पृष्टाभ्याम् शङ्कास्पृष्टेभ्यः
पञ्चमीशङ्कास्पृष्टात् शङ्कास्पृष्टाभ्याम् शङ्कास्पृष्टेभ्यः
षष्ठीशङ्कास्पृष्टस्य शङ्कास्पृष्टयोः शङ्कास्पृष्टानाम्
सप्तमीशङ्कास्पृष्टे शङ्कास्पृष्टयोः शङ्कास्पृष्टेषु

समास शङ्कास्पृष्ट

अव्यय ॰शङ्कास्पृष्टम् ॰शङ्कास्पृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria