सुबन्तावली ?शदमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाशदमानम् शदमाने शदमानानि
सम्बोधनम्शदमान शदमाने शदमानानि
द्वितीयाशदमानम् शदमाने शदमानानि
तृतीयाशदमानेन शदमानाभ्याम् शदमानैः
चतुर्थीशदमानाय शदमानाभ्याम् शदमानेभ्यः
पञ्चमीशदमानात् शदमानाभ्याम् शदमानेभ्यः
षष्ठीशदमानस्य शदमानयोः शदमानानाम्
सप्तमीशदमाने शदमानयोः शदमानेषु

समास शदमान

अव्यय ॰शदमानम् ॰शदमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria