Declension table of ?śadamāna

Deva

MasculineSingularDualPlural
Nominativeśadamānaḥ śadamānau śadamānāḥ
Vocativeśadamāna śadamānau śadamānāḥ
Accusativeśadamānam śadamānau śadamānān
Instrumentalśadamānena śadamānābhyām śadamānaiḥ śadamānebhiḥ
Dativeśadamānāya śadamānābhyām śadamānebhyaḥ
Ablativeśadamānāt śadamānābhyām śadamānebhyaḥ
Genitiveśadamānasya śadamānayoḥ śadamānānām
Locativeśadamāne śadamānayoḥ śadamāneṣu

Compound śadamāna -

Adverb -śadamānam -śadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria