सुबन्तावली ?शचमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाशचमानम् शचमाने शचमानानि
सम्बोधनम्शचमान शचमाने शचमानानि
द्वितीयाशचमानम् शचमाने शचमानानि
तृतीयाशचमानेन शचमानाभ्याम् शचमानैः
चतुर्थीशचमानाय शचमानाभ्याम् शचमानेभ्यः
पञ्चमीशचमानात् शचमानाभ्याम् शचमानेभ्यः
षष्ठीशचमानस्य शचमानयोः शचमानानाम्
सप्तमीशचमाने शचमानयोः शचमानेषु

समास शचमान

अव्यय ॰शचमानम् ॰शचमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria