Declension table of ?śabdaśeṣā

Deva

FeminineSingularDualPlural
Nominativeśabdaśeṣā śabdaśeṣe śabdaśeṣāḥ
Vocativeśabdaśeṣe śabdaśeṣe śabdaśeṣāḥ
Accusativeśabdaśeṣām śabdaśeṣe śabdaśeṣāḥ
Instrumentalśabdaśeṣayā śabdaśeṣābhyām śabdaśeṣābhiḥ
Dativeśabdaśeṣāyai śabdaśeṣābhyām śabdaśeṣābhyaḥ
Ablativeśabdaśeṣāyāḥ śabdaśeṣābhyām śabdaśeṣābhyaḥ
Genitiveśabdaśeṣāyāḥ śabdaśeṣayoḥ śabdaśeṣāṇām
Locativeśabdaśeṣāyām śabdaśeṣayoḥ śabdaśeṣāsu

Adverb -śabdaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria