Declension table of ?śabdaśaktimūlā

Deva

FeminineSingularDualPlural
Nominativeśabdaśaktimūlā śabdaśaktimūle śabdaśaktimūlāḥ
Vocativeśabdaśaktimūle śabdaśaktimūle śabdaśaktimūlāḥ
Accusativeśabdaśaktimūlām śabdaśaktimūle śabdaśaktimūlāḥ
Instrumentalśabdaśaktimūlayā śabdaśaktimūlābhyām śabdaśaktimūlābhiḥ
Dativeśabdaśaktimūlāyai śabdaśaktimūlābhyām śabdaśaktimūlābhyaḥ
Ablativeśabdaśaktimūlāyāḥ śabdaśaktimūlābhyām śabdaśaktimūlābhyaḥ
Genitiveśabdaśaktimūlāyāḥ śabdaśaktimūlayoḥ śabdaśaktimūlānām
Locativeśabdaśaktimūlāyām śabdaśaktimūlayoḥ śabdaśaktimūlāsu

Adverb -śabdaśaktimūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria