सुबन्तावली ?शब्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दयिष्यन्ती शब्दयिष्यन्त्यौ शब्दयिष्यन्त्यः
सम्बोधनम्शब्दयिष्यन्ति शब्दयिष्यन्त्यौ शब्दयिष्यन्त्यः
द्वितीयाशब्दयिष्यन्तीम् शब्दयिष्यन्त्यौ शब्दयिष्यन्तीः
तृतीयाशब्दयिष्यन्त्या शब्दयिष्यन्तीभ्याम् शब्दयिष्यन्तीभिः
चतुर्थीशब्दयिष्यन्त्यै शब्दयिष्यन्तीभ्याम् शब्दयिष्यन्तीभ्यः
पञ्चमीशब्दयिष्यन्त्याः शब्दयिष्यन्तीभ्याम् शब्दयिष्यन्तीभ्यः
षष्ठीशब्दयिष्यन्त्याः शब्दयिष्यन्त्योः शब्दयिष्यन्तीनाम्
सप्तमीशब्दयिष्यन्त्याम् शब्दयिष्यन्त्योः शब्दयिष्यन्तीषु

समास शब्दयिष्यन्ति शब्दयिष्यन्ती

अव्यय ॰शब्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria