सुबन्तावली ?शब्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशब्दयिष्यमाणः शब्दयिष्यमाणौ शब्दयिष्यमाणाः
सम्बोधनम्शब्दयिष्यमाण शब्दयिष्यमाणौ शब्दयिष्यमाणाः
द्वितीयाशब्दयिष्यमाणम् शब्दयिष्यमाणौ शब्दयिष्यमाणान्
तृतीयाशब्दयिष्यमाणेन शब्दयिष्यमाणाभ्याम् शब्दयिष्यमाणैः शब्दयिष्यमाणेभिः
चतुर्थीशब्दयिष्यमाणाय शब्दयिष्यमाणाभ्याम् शब्दयिष्यमाणेभ्यः
पञ्चमीशब्दयिष्यमाणात् शब्दयिष्यमाणाभ्याम् शब्दयिष्यमाणेभ्यः
षष्ठीशब्दयिष्यमाणस्य शब्दयिष्यमाणयोः शब्दयिष्यमाणानाम्
सप्तमीशब्दयिष्यमाणे शब्दयिष्यमाणयोः शब्दयिष्यमाणेषु

समास शब्दयिष्यमाण

अव्यय ॰शब्दयिष्यमाणम् ॰शब्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria