सुबन्तावली ?शब्दप्रामाण्यवाद

Roma

पुमान्एकद्विबहु
प्रथमाशब्दप्रामाण्यवादः शब्दप्रामाण्यवादौ शब्दप्रामाण्यवादाः
सम्बोधनम्शब्दप्रामाण्यवाद शब्दप्रामाण्यवादौ शब्दप्रामाण्यवादाः
द्वितीयाशब्दप्रामाण्यवादम् शब्दप्रामाण्यवादौ शब्दप्रामाण्यवादान्
तृतीयाशब्दप्रामाण्यवादेन शब्दप्रामाण्यवादाभ्याम् शब्दप्रामाण्यवादैः शब्दप्रामाण्यवादेभिः
चतुर्थीशब्दप्रामाण्यवादाय शब्दप्रामाण्यवादाभ्याम् शब्दप्रामाण्यवादेभ्यः
पञ्चमीशब्दप्रामाण्यवादात् शब्दप्रामाण्यवादाभ्याम् शब्दप्रामाण्यवादेभ्यः
षष्ठीशब्दप्रामाण्यवादस्य शब्दप्रामाण्यवादयोः शब्दप्रामाण्यवादानाम्
सप्तमीशब्दप्रामाण्यवादे शब्दप्रामाण्यवादयोः शब्दप्रामाण्यवादेषु

समास शब्दप्रामाण्यवाद

अव्यय ॰शब्दप्रामाण्यवादम् ॰शब्दप्रामाण्यवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria