सुबन्तावली ?शब्दपदमञ्जरी

Roma

पुमान्एकद्विबहु
प्रथमाशब्दपदमञ्जरीः शब्दपदमञ्जर्या शब्दपदमञ्जर्यः
सम्बोधनम्शब्दपदमञ्जरीः शब्दपदमञ्जरि शब्दपदमञ्जर्या शब्दपदमञ्जर्यः
द्वितीयाशब्दपदमञ्जर्यम् शब्दपदमञ्जर्या शब्दपदमञ्जर्यः
तृतीयाशब्दपदमञ्जर्या शब्दपदमञ्जरीभ्याम् शब्दपदमञ्जरीभिः
चतुर्थीशब्दपदमञ्जर्ये शब्दपदमञ्जरीभ्याम् शब्दपदमञ्जरीभ्यः
पञ्चमीशब्दपदमञ्जर्यः शब्दपदमञ्जरीभ्याम् शब्दपदमञ्जरीभ्यः
षष्ठीशब्दपदमञ्जर्यः शब्दपदमञ्जर्योः शब्दपदमञ्जरीणाम्
सप्तमीशब्दपदमञ्जर्यि शब्दपदमञ्जर्याम् शब्दपदमञ्जर्योः शब्दपदमञ्जरीषु

समास शब्दपदमञ्जरि शब्दपदमञ्जरी

अव्यय ॰शब्दपदमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria