Declension table of ?śabdaguṇikā

Deva

FeminineSingularDualPlural
Nominativeśabdaguṇikā śabdaguṇike śabdaguṇikāḥ
Vocativeśabdaguṇike śabdaguṇike śabdaguṇikāḥ
Accusativeśabdaguṇikām śabdaguṇike śabdaguṇikāḥ
Instrumentalśabdaguṇikayā śabdaguṇikābhyām śabdaguṇikābhiḥ
Dativeśabdaguṇikāyai śabdaguṇikābhyām śabdaguṇikābhyaḥ
Ablativeśabdaguṇikāyāḥ śabdaguṇikābhyām śabdaguṇikābhyaḥ
Genitiveśabdaguṇikāyāḥ śabdaguṇikayoḥ śabdaguṇikānām
Locativeśabdaguṇikāyām śabdaguṇikayoḥ śabdaguṇikāsu

Adverb -śabdaguṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria