Declension table of śabdacāturya

Deva

NeuterSingularDualPlural
Nominativeśabdacāturyam śabdacāturye śabdacāturyāṇi
Vocativeśabdacāturya śabdacāturye śabdacāturyāṇi
Accusativeśabdacāturyam śabdacāturye śabdacāturyāṇi
Instrumentalśabdacāturyeṇa śabdacāturyābhyām śabdacāturyaiḥ
Dativeśabdacāturyāya śabdacāturyābhyām śabdacāturyebhyaḥ
Ablativeśabdacāturyāt śabdacāturyābhyām śabdacāturyebhyaḥ
Genitiveśabdacāturyasya śabdacāturyayoḥ śabdacāturyāṇām
Locativeśabdacāturye śabdacāturyayoḥ śabdacāturyeṣu

Compound śabdacāturya -

Adverb -śabdacāturyam -śabdacāturyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria