सुबन्तावली ?शब्दबाणाग्रवेधिनी

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दबाणाग्रवेधिनी शब्दबाणाग्रवेधिन्यौ शब्दबाणाग्रवेधिन्यः
सम्बोधनम्शब्दबाणाग्रवेधिनि शब्दबाणाग्रवेधिन्यौ शब्दबाणाग्रवेधिन्यः
द्वितीयाशब्दबाणाग्रवेधिनीम् शब्दबाणाग्रवेधिन्यौ शब्दबाणाग्रवेधिनीः
तृतीयाशब्दबाणाग्रवेधिन्या शब्दबाणाग्रवेधिनीभ्याम् शब्दबाणाग्रवेधिनीभिः
चतुर्थीशब्दबाणाग्रवेधिन्यै शब्दबाणाग्रवेधिनीभ्याम् शब्दबाणाग्रवेधिनीभ्यः
पञ्चमीशब्दबाणाग्रवेधिन्याः शब्दबाणाग्रवेधिनीभ्याम् शब्दबाणाग्रवेधिनीभ्यः
षष्ठीशब्दबाणाग्रवेधिन्याः शब्दबाणाग्रवेधिन्योः शब्दबाणाग्रवेधिनीनाम्
सप्तमीशब्दबाणाग्रवेधिन्याम् शब्दबाणाग्रवेधिन्योः शब्दबाणाग्रवेधिनीषु

समास शब्दबाणाग्रवेधिनि शब्दबाणाग्रवेधिनी

अव्यय ॰शब्दबाणाग्रवेधिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria