सुबन्तावली ?शब्दबाणाग्रवेधिन्

Roma

पुमान्एकद्विबहु
प्रथमाशब्दबाणाग्रवेधी शब्दबाणाग्रवेधिनौ शब्दबाणाग्रवेधिनः
सम्बोधनम्शब्दबाणाग्रवेधिन् शब्दबाणाग्रवेधिनौ शब्दबाणाग्रवेधिनः
द्वितीयाशब्दबाणाग्रवेधिनम् शब्दबाणाग्रवेधिनौ शब्दबाणाग्रवेधिनः
तृतीयाशब्दबाणाग्रवेधिना शब्दबाणाग्रवेधिभ्याम् शब्दबाणाग्रवेधिभिः
चतुर्थीशब्दबाणाग्रवेधिने शब्दबाणाग्रवेधिभ्याम् शब्दबाणाग्रवेधिभ्यः
पञ्चमीशब्दबाणाग्रवेधिनः शब्दबाणाग्रवेधिभ्याम् शब्दबाणाग्रवेधिभ्यः
षष्ठीशब्दबाणाग्रवेधिनः शब्दबाणाग्रवेधिनोः शब्दबाणाग्रवेधिनाम्
सप्तमीशब्दबाणाग्रवेधिनि शब्दबाणाग्रवेधिनोः शब्दबाणाग्रवेधिषु

समास शब्दबाणाग्रवेधि

अव्यय ॰शब्दबाणाग्रवेधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria