सुबन्तावली ?शब्दायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशब्दायितव्यः शब्दायितव्यौ शब्दायितव्याः
सम्बोधनम्शब्दायितव्य शब्दायितव्यौ शब्दायितव्याः
द्वितीयाशब्दायितव्यम् शब्दायितव्यौ शब्दायितव्यान्
तृतीयाशब्दायितव्येन शब्दायितव्याभ्याम् शब्दायितव्यैः शब्दायितव्येभिः
चतुर्थीशब्दायितव्याय शब्दायितव्याभ्याम् शब्दायितव्येभ्यः
पञ्चमीशब्दायितव्यात् शब्दायितव्याभ्याम् शब्दायितव्येभ्यः
षष्ठीशब्दायितव्यस्य शब्दायितव्ययोः शब्दायितव्यानाम्
सप्तमीशब्दायितव्ये शब्दायितव्ययोः शब्दायितव्येषु

समास शब्दायितव्य

अव्यय ॰शब्दायितव्यम् ॰शब्दायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria