Declension table of ?śabdāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśabdāyiṣyantī śabdāyiṣyantyau śabdāyiṣyantyaḥ
Vocativeśabdāyiṣyanti śabdāyiṣyantyau śabdāyiṣyantyaḥ
Accusativeśabdāyiṣyantīm śabdāyiṣyantyau śabdāyiṣyantīḥ
Instrumentalśabdāyiṣyantyā śabdāyiṣyantībhyām śabdāyiṣyantībhiḥ
Dativeśabdāyiṣyantyai śabdāyiṣyantībhyām śabdāyiṣyantībhyaḥ
Ablativeśabdāyiṣyantyāḥ śabdāyiṣyantībhyām śabdāyiṣyantībhyaḥ
Genitiveśabdāyiṣyantyāḥ śabdāyiṣyantyoḥ śabdāyiṣyantīnām
Locativeśabdāyiṣyantyām śabdāyiṣyantyoḥ śabdāyiṣyantīṣu

Compound śabdāyiṣyanti - śabdāyiṣyantī -

Adverb -śabdāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria