सुबन्तावली ?शब्दायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दायिष्यमाणा शब्दायिष्यमाणे शब्दायिष्यमाणाः
सम्बोधनम्शब्दायिष्यमाणे शब्दायिष्यमाणे शब्दायिष्यमाणाः
द्वितीयाशब्दायिष्यमाणाम् शब्दायिष्यमाणे शब्दायिष्यमाणाः
तृतीयाशब्दायिष्यमाणया शब्दायिष्यमाणाभ्याम् शब्दायिष्यमाणाभिः
चतुर्थीशब्दायिष्यमाणायै शब्दायिष्यमाणाभ्याम् शब्दायिष्यमाणाभ्यः
पञ्चमीशब्दायिष्यमाणायाः शब्दायिष्यमाणाभ्याम् शब्दायिष्यमाणाभ्यः
षष्ठीशब्दायिष्यमाणायाः शब्दायिष्यमाणयोः शब्दायिष्यमाणानाम्
सप्तमीशब्दायिष्यमाणायाम् शब्दायिष्यमाणयोः शब्दायिष्यमाणासु

अव्यय ॰शब्दायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria