Declension table of ?śabdāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśabdāyiṣyamāṇam śabdāyiṣyamāṇe śabdāyiṣyamāṇāni
Vocativeśabdāyiṣyamāṇa śabdāyiṣyamāṇe śabdāyiṣyamāṇāni
Accusativeśabdāyiṣyamāṇam śabdāyiṣyamāṇe śabdāyiṣyamāṇāni
Instrumentalśabdāyiṣyamāṇena śabdāyiṣyamāṇābhyām śabdāyiṣyamāṇaiḥ
Dativeśabdāyiṣyamāṇāya śabdāyiṣyamāṇābhyām śabdāyiṣyamāṇebhyaḥ
Ablativeśabdāyiṣyamāṇāt śabdāyiṣyamāṇābhyām śabdāyiṣyamāṇebhyaḥ
Genitiveśabdāyiṣyamāṇasya śabdāyiṣyamāṇayoḥ śabdāyiṣyamāṇānām
Locativeśabdāyiṣyamāṇe śabdāyiṣyamāṇayoḥ śabdāyiṣyamāṇeṣu

Compound śabdāyiṣyamāṇa -

Adverb -śabdāyiṣyamāṇam -śabdāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria