सुबन्तावली ?शब्दायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशब्दायिष्यमाणः शब्दायिष्यमाणौ शब्दायिष्यमाणाः
सम्बोधनम्शब्दायिष्यमाण शब्दायिष्यमाणौ शब्दायिष्यमाणाः
द्वितीयाशब्दायिष्यमाणम् शब्दायिष्यमाणौ शब्दायिष्यमाणान्
तृतीयाशब्दायिष्यमाणेन शब्दायिष्यमाणाभ्याम् शब्दायिष्यमाणैः शब्दायिष्यमाणेभिः
चतुर्थीशब्दायिष्यमाणाय शब्दायिष्यमाणाभ्याम् शब्दायिष्यमाणेभ्यः
पञ्चमीशब्दायिष्यमाणात् शब्दायिष्यमाणाभ्याम् शब्दायिष्यमाणेभ्यः
षष्ठीशब्दायिष्यमाणस्य शब्दायिष्यमाणयोः शब्दायिष्यमाणानाम्
सप्तमीशब्दायिष्यमाणे शब्दायिष्यमाणयोः शब्दायिष्यमाणेषु

समास शब्दायिष्यमाण

अव्यय ॰शब्दायिष्यमाणम् ॰शब्दायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria