सुबन्तावली ?शब्दार्थगर्भवत्

Roma

पुमान्एकद्विबहु
प्रथमाशब्दार्थगर्भवान् शब्दार्थगर्भवन्तौ शब्दार्थगर्भवन्तः
सम्बोधनम्शब्दार्थगर्भवन् शब्दार्थगर्भवन्तौ शब्दार्थगर्भवन्तः
द्वितीयाशब्दार्थगर्भवन्तम् शब्दार्थगर्भवन्तौ शब्दार्थगर्भवतः
तृतीयाशब्दार्थगर्भवता शब्दार्थगर्भवद्भ्याम् शब्दार्थगर्भवद्भिः
चतुर्थीशब्दार्थगर्भवते शब्दार्थगर्भवद्भ्याम् शब्दार्थगर्भवद्भ्यः
पञ्चमीशब्दार्थगर्भवतः शब्दार्थगर्भवद्भ्याम् शब्दार्थगर्भवद्भ्यः
षष्ठीशब्दार्थगर्भवतः शब्दार्थगर्भवतोः शब्दार्थगर्भवताम्
सप्तमीशब्दार्थगर्भवति शब्दार्थगर्भवतोः शब्दार्थगर्भवत्सु

समास शब्दार्थगर्भवत्

अव्यय ॰शब्दार्थगर्भवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria