सुबन्तावली ?शब्दार्णववाचस्पति

Roma

पुमान्एकद्विबहु
प्रथमाशब्दार्णववाचस्पतिः शब्दार्णववाचस्पती शब्दार्णववाचस्पतयः
सम्बोधनम्शब्दार्णववाचस्पते शब्दार्णववाचस्पती शब्दार्णववाचस्पतयः
द्वितीयाशब्दार्णववाचस्पतिम् शब्दार्णववाचस्पती शब्दार्णववाचस्पतीन्
तृतीयाशब्दार्णववाचस्पतिना शब्दार्णववाचस्पतिभ्याम् शब्दार्णववाचस्पतिभिः
चतुर्थीशब्दार्णववाचस्पतये शब्दार्णववाचस्पतिभ्याम् शब्दार्णववाचस्पतिभ्यः
पञ्चमीशब्दार्णववाचस्पतेः शब्दार्णववाचस्पतिभ्याम् शब्दार्णववाचस्पतिभ्यः
षष्ठीशब्दार्णववाचस्पतेः शब्दार्णववाचस्पत्योः शब्दार्णववाचस्पतीनाम्
सप्तमीशब्दार्णववाचस्पतौ शब्दार्णववाचस्पत्योः शब्दार्णववाचस्पतिषु

समास शब्दार्णववाचस्पति

अव्यय ॰शब्दार्णववाचस्पति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria