Declension table of śabdānaucitya

Deva

NeuterSingularDualPlural
Nominativeśabdānaucityam śabdānaucitye śabdānaucityāni
Vocativeśabdānaucitya śabdānaucitye śabdānaucityāni
Accusativeśabdānaucityam śabdānaucitye śabdānaucityāni
Instrumentalśabdānaucityena śabdānaucityābhyām śabdānaucityaiḥ
Dativeśabdānaucityāya śabdānaucityābhyām śabdānaucityebhyaḥ
Ablativeśabdānaucityāt śabdānaucityābhyām śabdānaucityebhyaḥ
Genitiveśabdānaucityasya śabdānaucityayoḥ śabdānaucityānām
Locativeśabdānaucitye śabdānaucityayoḥ śabdānaucityeṣu

Compound śabdānaucitya -

Adverb -śabdānaucityam -śabdānaucityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria