सुबन्तावली ?शब्दालोकोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमाशब्दालोकोद्द्योतः शब्दालोकोद्द्योतौ शब्दालोकोद्द्योताः
सम्बोधनम्शब्दालोकोद्द्योत शब्दालोकोद्द्योतौ शब्दालोकोद्द्योताः
द्वितीयाशब्दालोकोद्द्योतम् शब्दालोकोद्द्योतौ शब्दालोकोद्द्योतान्
तृतीयाशब्दालोकोद्द्योतेन शब्दालोकोद्द्योताभ्याम् शब्दालोकोद्द्योतैः शब्दालोकोद्द्योतेभिः
चतुर्थीशब्दालोकोद्द्योताय शब्दालोकोद्द्योताभ्याम् शब्दालोकोद्द्योतेभ्यः
पञ्चमीशब्दालोकोद्द्योतात् शब्दालोकोद्द्योताभ्याम् शब्दालोकोद्द्योतेभ्यः
षष्ठीशब्दालोकोद्द्योतस्य शब्दालोकोद्द्योतयोः शब्दालोकोद्द्योतानाम्
सप्तमीशब्दालोकोद्द्योते शब्दालोकोद्द्योतयोः शब्दालोकोद्द्योतेषु

समास शब्दालोकोद्द्योत

अव्यय ॰शब्दालोकोद्द्योतम् ॰शब्दालोकोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria