सुबन्तावली ?शब्दालोकरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशब्दालोकरहस्यम् शब्दालोकरहस्ये शब्दालोकरहस्यानि
सम्बोधनम्शब्दालोकरहस्य शब्दालोकरहस्ये शब्दालोकरहस्यानि
द्वितीयाशब्दालोकरहस्यम् शब्दालोकरहस्ये शब्दालोकरहस्यानि
तृतीयाशब्दालोकरहस्येन शब्दालोकरहस्याभ्याम् शब्दालोकरहस्यैः
चतुर्थीशब्दालोकरहस्याय शब्दालोकरहस्याभ्याम् शब्दालोकरहस्येभ्यः
पञ्चमीशब्दालोकरहस्यात् शब्दालोकरहस्याभ्याम् शब्दालोकरहस्येभ्यः
षष्ठीशब्दालोकरहस्यस्य शब्दालोकरहस्ययोः शब्दालोकरहस्यानाम्
सप्तमीशब्दालोकरहस्ये शब्दालोकरहस्ययोः शब्दालोकरहस्येषु

समास शब्दालोकरहस्य

अव्यय ॰शब्दालोकरहस्यम् ॰शब्दालोकरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria