Declension table of śabdālaṅkāra

Deva

MasculineSingularDualPlural
Nominativeśabdālaṅkāraḥ śabdālaṅkārau śabdālaṅkārāḥ
Vocativeśabdālaṅkāra śabdālaṅkārau śabdālaṅkārāḥ
Accusativeśabdālaṅkāram śabdālaṅkārau śabdālaṅkārān
Instrumentalśabdālaṅkāreṇa śabdālaṅkārābhyām śabdālaṅkāraiḥ śabdālaṅkārebhiḥ
Dativeśabdālaṅkārāya śabdālaṅkārābhyām śabdālaṅkārebhyaḥ
Ablativeśabdālaṅkārāt śabdālaṅkārābhyām śabdālaṅkārebhyaḥ
Genitiveśabdālaṅkārasya śabdālaṅkārayoḥ śabdālaṅkārāṇām
Locativeśabdālaṅkāre śabdālaṅkārayoḥ śabdālaṅkāreṣu

Compound śabdālaṅkāra -

Adverb -śabdālaṅkāram -śabdālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria