Declension table of śabdādhyāsavāda

Deva

MasculineSingularDualPlural
Nominativeśabdādhyāsavādaḥ śabdādhyāsavādau śabdādhyāsavādāḥ
Vocativeśabdādhyāsavāda śabdādhyāsavādau śabdādhyāsavādāḥ
Accusativeśabdādhyāsavādam śabdādhyāsavādau śabdādhyāsavādān
Instrumentalśabdādhyāsavādena śabdādhyāsavādābhyām śabdādhyāsavādaiḥ śabdādhyāsavādebhiḥ
Dativeśabdādhyāsavādāya śabdādhyāsavādābhyām śabdādhyāsavādebhyaḥ
Ablativeśabdādhyāsavādāt śabdādhyāsavādābhyām śabdādhyāsavādebhyaḥ
Genitiveśabdādhyāsavādasya śabdādhyāsavādayoḥ śabdādhyāsavādānām
Locativeśabdādhyāsavāde śabdādhyāsavādayoḥ śabdādhyāsavādeṣu

Compound śabdādhyāsavāda -

Adverb -śabdādhyāsavādam -śabdādhyāsavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria