सुबन्तावली ?शबरक

Roma

पुमान्एकद्विबहु
प्रथमाशबरकः शबरकौ शबरकाः
सम्बोधनम्शबरक शबरकौ शबरकाः
द्वितीयाशबरकम् शबरकौ शबरकान्
तृतीयाशबरकेण शबरकाभ्याम् शबरकैः शबरकेभिः
चतुर्थीशबरकाय शबरकाभ्याम् शबरकेभ्यः
पञ्चमीशबरकात् शबरकाभ्याम् शबरकेभ्यः
षष्ठीशबरकस्य शबरकयोः शबरकाणाम्
सप्तमीशबरके शबरकयोः शबरकेषु

समास शबरक

अव्यय ॰शबरकम् ॰शबरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria