सुबन्तावली ?शबरालय

Roma

पुमान्एकद्विबहु
प्रथमाशबरालयः शबरालयौ शबरालयाः
सम्बोधनम्शबरालय शबरालयौ शबरालयाः
द्वितीयाशबरालयम् शबरालयौ शबरालयान्
तृतीयाशबरालयेन शबरालयाभ्याम् शबरालयैः शबरालयेभिः
चतुर्थीशबरालयाय शबरालयाभ्याम् शबरालयेभ्यः
पञ्चमीशबरालयात् शबरालयाभ्याम् शबरालयेभ्यः
षष्ठीशबरालयस्य शबरालययोः शबरालयानाम्
सप्तमीशबरालये शबरालययोः शबरालयेषु

समास शबरालय

अव्यय ॰शबरालयम् ॰शबरालयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria