Declension table of ?śabalī

Deva

FeminineSingularDualPlural
Nominativeśabalī śabalyau śabalyaḥ
Vocativeśabali śabalyau śabalyaḥ
Accusativeśabalīm śabalyau śabalīḥ
Instrumentalśabalyā śabalībhyām śabalībhiḥ
Dativeśabalyai śabalībhyām śabalībhyaḥ
Ablativeśabalyāḥ śabalībhyām śabalībhyaḥ
Genitiveśabalyāḥ śabalyoḥ śabalīnām
Locativeśabalyām śabalyoḥ śabalīṣu

Compound śabali - śabalī -

Adverb -śabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria