सुबन्तावली ?शबलक

Roma

पुमान्एकद्विबहु
प्रथमाशबलकः शबलकौ शबलकाः
सम्बोधनम्शबलक शबलकौ शबलकाः
द्वितीयाशबलकम् शबलकौ शबलकान्
तृतीयाशबलकेन शबलकाभ्याम् शबलकैः शबलकेभिः
चतुर्थीशबलकाय शबलकाभ्याम् शबलकेभ्यः
पञ्चमीशबलकात् शबलकाभ्याम् शबलकेभ्यः
षष्ठीशबलकस्य शबलकयोः शबलकानाम्
सप्तमीशबलके शबलकयोः शबलकेषु

समास शबलक

अव्यय ॰शबलकम् ॰शबलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria