सुबन्तावली ?शबलगु

Roma

पुमान्एकद्विबहु
प्रथमाशबलगुः शबलगू शबलगवः
सम्बोधनम्शबलगो शबलगू शबलगवः
द्वितीयाशबलगुम् शबलगू शबलगून्
तृतीयाशबलगुना शबलगुभ्याम् शबलगुभिः
चतुर्थीशबलगवे शबलगुभ्याम् शबलगुभ्यः
पञ्चमीशबलगोः शबलगुभ्याम् शबलगुभ्यः
षष्ठीशबलगोः शबलग्वोः शबलगूनाम्
सप्तमीशबलगौ शबलग्वोः शबलगुषु

समास शबलगु

अव्यय ॰शबलगु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria