Declension table of ?śāyyamāna

Deva

MasculineSingularDualPlural
Nominativeśāyyamānaḥ śāyyamānau śāyyamānāḥ
Vocativeśāyyamāna śāyyamānau śāyyamānāḥ
Accusativeśāyyamānam śāyyamānau śāyyamānān
Instrumentalśāyyamānena śāyyamānābhyām śāyyamānaiḥ śāyyamānebhiḥ
Dativeśāyyamānāya śāyyamānābhyām śāyyamānebhyaḥ
Ablativeśāyyamānāt śāyyamānābhyām śāyyamānebhyaḥ
Genitiveśāyyamānasya śāyyamānayoḥ śāyyamānānām
Locativeśāyyamāne śāyyamānayoḥ śāyyamāneṣu

Compound śāyyamāna -

Adverb -śāyyamānam -śāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria