Declension table of ?śāyitavatī

Deva

FeminineSingularDualPlural
Nominativeśāyitavatī śāyitavatyau śāyitavatyaḥ
Vocativeśāyitavati śāyitavatyau śāyitavatyaḥ
Accusativeśāyitavatīm śāyitavatyau śāyitavatīḥ
Instrumentalśāyitavatyā śāyitavatībhyām śāyitavatībhiḥ
Dativeśāyitavatyai śāyitavatībhyām śāyitavatībhyaḥ
Ablativeśāyitavatyāḥ śāyitavatībhyām śāyitavatībhyaḥ
Genitiveśāyitavatyāḥ śāyitavatyoḥ śāyitavatīnām
Locativeśāyitavatyām śāyitavatyoḥ śāyitavatīṣu

Compound śāyitavati - śāyitavatī -

Adverb -śāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria