Declension table of ?śāyitavat

Deva

NeuterSingularDualPlural
Nominativeśāyitavat śāyitavantī śāyitavatī śāyitavanti
Vocativeśāyitavat śāyitavantī śāyitavatī śāyitavanti
Accusativeśāyitavat śāyitavantī śāyitavatī śāyitavanti
Instrumentalśāyitavatā śāyitavadbhyām śāyitavadbhiḥ
Dativeśāyitavate śāyitavadbhyām śāyitavadbhyaḥ
Ablativeśāyitavataḥ śāyitavadbhyām śāyitavadbhyaḥ
Genitiveśāyitavataḥ śāyitavatoḥ śāyitavatām
Locativeśāyitavati śāyitavatoḥ śāyitavatsu

Adverb -śāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria