Declension table of ?śāyitavat

Deva

MasculineSingularDualPlural
Nominativeśāyitavān śāyitavantau śāyitavantaḥ
Vocativeśāyitavan śāyitavantau śāyitavantaḥ
Accusativeśāyitavantam śāyitavantau śāyitavataḥ
Instrumentalśāyitavatā śāyitavadbhyām śāyitavadbhiḥ
Dativeśāyitavate śāyitavadbhyām śāyitavadbhyaḥ
Ablativeśāyitavataḥ śāyitavadbhyām śāyitavadbhyaḥ
Genitiveśāyitavataḥ śāyitavatoḥ śāyitavatām
Locativeśāyitavati śāyitavatoḥ śāyitavatsu

Compound śāyitavat -

Adverb -śāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria