Declension table of ?śāyita

Deva

NeuterSingularDualPlural
Nominativeśāyitam śāyite śāyitāni
Vocativeśāyita śāyite śāyitāni
Accusativeśāyitam śāyite śāyitāni
Instrumentalśāyitena śāyitābhyām śāyitaiḥ
Dativeśāyitāya śāyitābhyām śāyitebhyaḥ
Ablativeśāyitāt śāyitābhyām śāyitebhyaḥ
Genitiveśāyitasya śāyitayoḥ śāyitānām
Locativeśāyite śāyitayoḥ śāyiteṣu

Compound śāyita -

Adverb -śāyitam -śāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria