Declension table of ?śāyita

Deva

MasculineSingularDualPlural
Nominativeśāyitaḥ śāyitau śāyitāḥ
Vocativeśāyita śāyitau śāyitāḥ
Accusativeśāyitam śāyitau śāyitān
Instrumentalśāyitena śāyitābhyām śāyitaiḥ śāyitebhiḥ
Dativeśāyitāya śāyitābhyām śāyitebhyaḥ
Ablativeśāyitāt śāyitābhyām śāyitebhyaḥ
Genitiveśāyitasya śāyitayoḥ śāyitānām
Locativeśāyite śāyitayoḥ śāyiteṣu

Compound śāyita -

Adverb -śāyitam -śāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria