Declension table of ?śāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśāyayiṣyan śāyayiṣyantau śāyayiṣyantaḥ
Vocativeśāyayiṣyan śāyayiṣyantau śāyayiṣyantaḥ
Accusativeśāyayiṣyantam śāyayiṣyantau śāyayiṣyataḥ
Instrumentalśāyayiṣyatā śāyayiṣyadbhyām śāyayiṣyadbhiḥ
Dativeśāyayiṣyate śāyayiṣyadbhyām śāyayiṣyadbhyaḥ
Ablativeśāyayiṣyataḥ śāyayiṣyadbhyām śāyayiṣyadbhyaḥ
Genitiveśāyayiṣyataḥ śāyayiṣyatoḥ śāyayiṣyatām
Locativeśāyayiṣyati śāyayiṣyatoḥ śāyayiṣyatsu

Compound śāyayiṣyat -

Adverb -śāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria