Declension table of ?śāyayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśāyayiṣyantī śāyayiṣyantyau śāyayiṣyantyaḥ
Vocativeśāyayiṣyanti śāyayiṣyantyau śāyayiṣyantyaḥ
Accusativeśāyayiṣyantīm śāyayiṣyantyau śāyayiṣyantīḥ
Instrumentalśāyayiṣyantyā śāyayiṣyantībhyām śāyayiṣyantībhiḥ
Dativeśāyayiṣyantyai śāyayiṣyantībhyām śāyayiṣyantībhyaḥ
Ablativeśāyayiṣyantyāḥ śāyayiṣyantībhyām śāyayiṣyantībhyaḥ
Genitiveśāyayiṣyantyāḥ śāyayiṣyantyoḥ śāyayiṣyantīnām
Locativeśāyayiṣyantyām śāyayiṣyantyoḥ śāyayiṣyantīṣu

Compound śāyayiṣyanti - śāyayiṣyantī -

Adverb -śāyayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria